Declension table of ?loṣṭita

Deva

MasculineSingularDualPlural
Nominativeloṣṭitaḥ loṣṭitau loṣṭitāḥ
Vocativeloṣṭita loṣṭitau loṣṭitāḥ
Accusativeloṣṭitam loṣṭitau loṣṭitān
Instrumentalloṣṭitena loṣṭitābhyām loṣṭitaiḥ loṣṭitebhiḥ
Dativeloṣṭitāya loṣṭitābhyām loṣṭitebhyaḥ
Ablativeloṣṭitāt loṣṭitābhyām loṣṭitebhyaḥ
Genitiveloṣṭitasya loṣṭitayoḥ loṣṭitānām
Locativeloṣṭite loṣṭitayoḥ loṣṭiteṣu

Compound loṣṭita -

Adverb -loṣṭitam -loṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria