Declension table of ?laloṣṭvas

Deva

MasculineSingularDualPlural
Nominativelaloṣṭvān laloṣṭvāṃsau laloṣṭvāṃsaḥ
Vocativelaloṣṭvan laloṣṭvāṃsau laloṣṭvāṃsaḥ
Accusativelaloṣṭvāṃsam laloṣṭvāṃsau laloṣṭuṣaḥ
Instrumentallaloṣṭuṣā laloṣṭvadbhyām laloṣṭvadbhiḥ
Dativelaloṣṭuṣe laloṣṭvadbhyām laloṣṭvadbhyaḥ
Ablativelaloṣṭuṣaḥ laloṣṭvadbhyām laloṣṭvadbhyaḥ
Genitivelaloṣṭuṣaḥ laloṣṭuṣoḥ laloṣṭuṣām
Locativelaloṣṭuṣi laloṣṭuṣoḥ laloṣṭvatsu

Compound laloṣṭvat -

Adverb -laloṣṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria