Declension table of ?loṣṭamāna

Deva

MasculineSingularDualPlural
Nominativeloṣṭamānaḥ loṣṭamānau loṣṭamānāḥ
Vocativeloṣṭamāna loṣṭamānau loṣṭamānāḥ
Accusativeloṣṭamānam loṣṭamānau loṣṭamānān
Instrumentalloṣṭamānena loṣṭamānābhyām loṣṭamānaiḥ loṣṭamānebhiḥ
Dativeloṣṭamānāya loṣṭamānābhyām loṣṭamānebhyaḥ
Ablativeloṣṭamānāt loṣṭamānābhyām loṣṭamānebhyaḥ
Genitiveloṣṭamānasya loṣṭamānayoḥ loṣṭamānānām
Locativeloṣṭamāne loṣṭamānayoḥ loṣṭamāneṣu

Compound loṣṭamāna -

Adverb -loṣṭamānam -loṣṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria