Declension table of ?loṣṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeloṣṭiṣyamāṇam loṣṭiṣyamāṇe loṣṭiṣyamāṇāni
Vocativeloṣṭiṣyamāṇa loṣṭiṣyamāṇe loṣṭiṣyamāṇāni
Accusativeloṣṭiṣyamāṇam loṣṭiṣyamāṇe loṣṭiṣyamāṇāni
Instrumentalloṣṭiṣyamāṇena loṣṭiṣyamāṇābhyām loṣṭiṣyamāṇaiḥ
Dativeloṣṭiṣyamāṇāya loṣṭiṣyamāṇābhyām loṣṭiṣyamāṇebhyaḥ
Ablativeloṣṭiṣyamāṇāt loṣṭiṣyamāṇābhyām loṣṭiṣyamāṇebhyaḥ
Genitiveloṣṭiṣyamāṇasya loṣṭiṣyamāṇayoḥ loṣṭiṣyamāṇānām
Locativeloṣṭiṣyamāṇe loṣṭiṣyamāṇayoḥ loṣṭiṣyamāṇeṣu

Compound loṣṭiṣyamāṇa -

Adverb -loṣṭiṣyamāṇam -loṣṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria