Declension table of ?loṣṭat

Deva

NeuterSingularDualPlural
Nominativeloṣṭat loṣṭantī loṣṭatī loṣṭanti
Vocativeloṣṭat loṣṭantī loṣṭatī loṣṭanti
Accusativeloṣṭat loṣṭantī loṣṭatī loṣṭanti
Instrumentalloṣṭatā loṣṭadbhyām loṣṭadbhiḥ
Dativeloṣṭate loṣṭadbhyām loṣṭadbhyaḥ
Ablativeloṣṭataḥ loṣṭadbhyām loṣṭadbhyaḥ
Genitiveloṣṭataḥ loṣṭatoḥ loṣṭatām
Locativeloṣṭati loṣṭatoḥ loṣṭatsu

Adverb -loṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria