Declension table of ?laloṣṭvas

Deva

NeuterSingularDualPlural
Nominativelaloṣṭvat laloṣṭuṣī laloṣṭvāṃsi
Vocativelaloṣṭvat laloṣṭuṣī laloṣṭvāṃsi
Accusativelaloṣṭvat laloṣṭuṣī laloṣṭvāṃsi
Instrumentallaloṣṭuṣā laloṣṭvadbhyām laloṣṭvadbhiḥ
Dativelaloṣṭuṣe laloṣṭvadbhyām laloṣṭvadbhyaḥ
Ablativelaloṣṭuṣaḥ laloṣṭvadbhyām laloṣṭvadbhyaḥ
Genitivelaloṣṭuṣaḥ laloṣṭuṣoḥ laloṣṭuṣām
Locativelaloṣṭuṣi laloṣṭuṣoḥ laloṣṭvatsu

Compound laloṣṭvat -

Adverb -laloṣṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria