Declension table of ?loṣṭitavatī

Deva

FeminineSingularDualPlural
Nominativeloṣṭitavatī loṣṭitavatyau loṣṭitavatyaḥ
Vocativeloṣṭitavati loṣṭitavatyau loṣṭitavatyaḥ
Accusativeloṣṭitavatīm loṣṭitavatyau loṣṭitavatīḥ
Instrumentalloṣṭitavatyā loṣṭitavatībhyām loṣṭitavatībhiḥ
Dativeloṣṭitavatyai loṣṭitavatībhyām loṣṭitavatībhyaḥ
Ablativeloṣṭitavatyāḥ loṣṭitavatībhyām loṣṭitavatībhyaḥ
Genitiveloṣṭitavatyāḥ loṣṭitavatyoḥ loṣṭitavatīnām
Locativeloṣṭitavatyām loṣṭitavatyoḥ loṣṭitavatīṣu

Compound loṣṭitavati - loṣṭitavatī -

Adverb -loṣṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria