Declension table of ?loṣṭanīya

Deva

MasculineSingularDualPlural
Nominativeloṣṭanīyaḥ loṣṭanīyau loṣṭanīyāḥ
Vocativeloṣṭanīya loṣṭanīyau loṣṭanīyāḥ
Accusativeloṣṭanīyam loṣṭanīyau loṣṭanīyān
Instrumentalloṣṭanīyena loṣṭanīyābhyām loṣṭanīyaiḥ loṣṭanīyebhiḥ
Dativeloṣṭanīyāya loṣṭanīyābhyām loṣṭanīyebhyaḥ
Ablativeloṣṭanīyāt loṣṭanīyābhyām loṣṭanīyebhyaḥ
Genitiveloṣṭanīyasya loṣṭanīyayoḥ loṣṭanīyānām
Locativeloṣṭanīye loṣṭanīyayoḥ loṣṭanīyeṣu

Compound loṣṭanīya -

Adverb -loṣṭanīyam -loṣṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria