Declension table of ?loṣṭita

Deva

NeuterSingularDualPlural
Nominativeloṣṭitam loṣṭite loṣṭitāni
Vocativeloṣṭita loṣṭite loṣṭitāni
Accusativeloṣṭitam loṣṭite loṣṭitāni
Instrumentalloṣṭitena loṣṭitābhyām loṣṭitaiḥ
Dativeloṣṭitāya loṣṭitābhyām loṣṭitebhyaḥ
Ablativeloṣṭitāt loṣṭitābhyām loṣṭitebhyaḥ
Genitiveloṣṭitasya loṣṭitayoḥ loṣṭitānām
Locativeloṣṭite loṣṭitayoḥ loṣṭiteṣu

Compound loṣṭita -

Adverb -loṣṭitam -loṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria