Declension table of ?loṣṭitavya

Deva

NeuterSingularDualPlural
Nominativeloṣṭitavyam loṣṭitavye loṣṭitavyāni
Vocativeloṣṭitavya loṣṭitavye loṣṭitavyāni
Accusativeloṣṭitavyam loṣṭitavye loṣṭitavyāni
Instrumentalloṣṭitavyena loṣṭitavyābhyām loṣṭitavyaiḥ
Dativeloṣṭitavyāya loṣṭitavyābhyām loṣṭitavyebhyaḥ
Ablativeloṣṭitavyāt loṣṭitavyābhyām loṣṭitavyebhyaḥ
Genitiveloṣṭitavyasya loṣṭitavyayoḥ loṣṭitavyānām
Locativeloṣṭitavye loṣṭitavyayoḥ loṣṭitavyeṣu

Compound loṣṭitavya -

Adverb -loṣṭitavyam -loṣṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria