Declension table of ?loṣṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeloṣṭiṣyat loṣṭiṣyantī loṣṭiṣyatī loṣṭiṣyanti
Vocativeloṣṭiṣyat loṣṭiṣyantī loṣṭiṣyatī loṣṭiṣyanti
Accusativeloṣṭiṣyat loṣṭiṣyantī loṣṭiṣyatī loṣṭiṣyanti
Instrumentalloṣṭiṣyatā loṣṭiṣyadbhyām loṣṭiṣyadbhiḥ
Dativeloṣṭiṣyate loṣṭiṣyadbhyām loṣṭiṣyadbhyaḥ
Ablativeloṣṭiṣyataḥ loṣṭiṣyadbhyām loṣṭiṣyadbhyaḥ
Genitiveloṣṭiṣyataḥ loṣṭiṣyatoḥ loṣṭiṣyatām
Locativeloṣṭiṣyati loṣṭiṣyatoḥ loṣṭiṣyatsu

Adverb -loṣṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria