Declension table of ?loṣṭitavat

Deva

NeuterSingularDualPlural
Nominativeloṣṭitavat loṣṭitavantī loṣṭitavatī loṣṭitavanti
Vocativeloṣṭitavat loṣṭitavantī loṣṭitavatī loṣṭitavanti
Accusativeloṣṭitavat loṣṭitavantī loṣṭitavatī loṣṭitavanti
Instrumentalloṣṭitavatā loṣṭitavadbhyām loṣṭitavadbhiḥ
Dativeloṣṭitavate loṣṭitavadbhyām loṣṭitavadbhyaḥ
Ablativeloṣṭitavataḥ loṣṭitavadbhyām loṣṭitavadbhyaḥ
Genitiveloṣṭitavataḥ loṣṭitavatoḥ loṣṭitavatām
Locativeloṣṭitavati loṣṭitavatoḥ loṣṭitavatsu

Adverb -loṣṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria