Declension table of ?loṣṭat

Deva

MasculineSingularDualPlural
Nominativeloṣṭan loṣṭantau loṣṭantaḥ
Vocativeloṣṭan loṣṭantau loṣṭantaḥ
Accusativeloṣṭantam loṣṭantau loṣṭataḥ
Instrumentalloṣṭatā loṣṭadbhyām loṣṭadbhiḥ
Dativeloṣṭate loṣṭadbhyām loṣṭadbhyaḥ
Ablativeloṣṭataḥ loṣṭadbhyām loṣṭadbhyaḥ
Genitiveloṣṭataḥ loṣṭatoḥ loṣṭatām
Locativeloṣṭati loṣṭatoḥ loṣṭatsu

Compound loṣṭat -

Adverb -loṣṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria