Conjugation tables of ?lāgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlāghāmi lāghāvaḥ lāghāmaḥ
Secondlāghasi lāghathaḥ lāghatha
Thirdlāghati lāghataḥ lāghanti


MiddleSingularDualPlural
Firstlāghe lāghāvahe lāghāmahe
Secondlāghase lāghethe lāghadhve
Thirdlāghate lāghete lāghante


PassiveSingularDualPlural
Firstlāghye lāghyāvahe lāghyāmahe
Secondlāghyase lāghyethe lāghyadhve
Thirdlāghyate lāghyete lāghyante


Imperfect

ActiveSingularDualPlural
Firstalāgham alāghāva alāghāma
Secondalāghaḥ alāghatam alāghata
Thirdalāghat alāghatām alāghan


MiddleSingularDualPlural
Firstalāghe alāghāvahi alāghāmahi
Secondalāghathāḥ alāghethām alāghadhvam
Thirdalāghata alāghetām alāghanta


PassiveSingularDualPlural
Firstalāghye alāghyāvahi alāghyāmahi
Secondalāghyathāḥ alāghyethām alāghyadhvam
Thirdalāghyata alāghyetām alāghyanta


Optative

ActiveSingularDualPlural
Firstlāgheyam lāgheva lāghema
Secondlāgheḥ lāghetam lāgheta
Thirdlāghet lāghetām lāgheyuḥ


MiddleSingularDualPlural
Firstlāgheya lāghevahi lāghemahi
Secondlāghethāḥ lāgheyāthām lāghedhvam
Thirdlāgheta lāgheyātām lāgheran


PassiveSingularDualPlural
Firstlāghyeya lāghyevahi lāghyemahi
Secondlāghyethāḥ lāghyeyāthām lāghyedhvam
Thirdlāghyeta lāghyeyātām lāghyeran


Imperative

ActiveSingularDualPlural
Firstlāghāni lāghāva lāghāma
Secondlāgha lāghatam lāghata
Thirdlāghatu lāghatām lāghantu


MiddleSingularDualPlural
Firstlāghai lāghāvahai lāghāmahai
Secondlāghasva lāghethām lāghadhvam
Thirdlāghatām lāghetām lāghantām


PassiveSingularDualPlural
Firstlāghyai lāghyāvahai lāghyāmahai
Secondlāghyasva lāghyethām lāghyadhvam
Thirdlāghyatām lāghyetām lāghyantām


Future

ActiveSingularDualPlural
Firstlāghiṣyāmi lāghiṣyāvaḥ lāghiṣyāmaḥ
Secondlāghiṣyasi lāghiṣyathaḥ lāghiṣyatha
Thirdlāghiṣyati lāghiṣyataḥ lāghiṣyanti


MiddleSingularDualPlural
Firstlāghiṣye lāghiṣyāvahe lāghiṣyāmahe
Secondlāghiṣyase lāghiṣyethe lāghiṣyadhve
Thirdlāghiṣyate lāghiṣyete lāghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlāghitāsmi lāghitāsvaḥ lāghitāsmaḥ
Secondlāghitāsi lāghitāsthaḥ lāghitāstha
Thirdlāghitā lāghitārau lāghitāraḥ


Perfect

ActiveSingularDualPlural
Firstlalāgha lalāghiva lalāghima
Secondlalāghitha lalāghathuḥ lalāgha
Thirdlalāgha lalāghatuḥ lalāghuḥ


MiddleSingularDualPlural
Firstlalāghe lalāghivahe lalāghimahe
Secondlalāghiṣe lalāghāthe lalāghidhve
Thirdlalāghe lalāghāte lalāghire


Benedictive

ActiveSingularDualPlural
Firstlāghyāsam lāghyāsva lāghyāsma
Secondlāghyāḥ lāghyāstam lāghyāsta
Thirdlāghyāt lāghyāstām lāghyāsuḥ

Participles

Past Passive Participle
lāgdha m. n. lāgdhā f.

Past Active Participle
lāgdhavat m. n. lāgdhavatī f.

Present Active Participle
lāghat m. n. lāghantī f.

Present Middle Participle
lāghamāna m. n. lāghamānā f.

Present Passive Participle
lāghyamāna m. n. lāghyamānā f.

Future Active Participle
lāghiṣyat m. n. lāghiṣyantī f.

Future Middle Participle
lāghiṣyamāṇa m. n. lāghiṣyamāṇā f.

Future Passive Participle
lāghitavya m. n. lāghitavyā f.

Future Passive Participle
lāghya m. n. lāghyā f.

Future Passive Participle
lāghanīya m. n. lāghanīyā f.

Perfect Active Participle
lalāghvas m. n. lalāghuṣī f.

Perfect Middle Participle
lalāghāna m. n. lalāghānā f.

Indeclinable forms

Infinitive
lāghitum

Absolutive
lāgdhvā

Absolutive
-lāghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria