Declension table of ?lāghat

Deva

MasculineSingularDualPlural
Nominativelāghan lāghantau lāghantaḥ
Vocativelāghan lāghantau lāghantaḥ
Accusativelāghantam lāghantau lāghataḥ
Instrumentallāghatā lāghadbhyām lāghadbhiḥ
Dativelāghate lāghadbhyām lāghadbhyaḥ
Ablativelāghataḥ lāghadbhyām lāghadbhyaḥ
Genitivelāghataḥ lāghatoḥ lāghatām
Locativelāghati lāghatoḥ lāghatsu

Compound lāghat -

Adverb -lāghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria