Declension table of ?lāghiṣyat

Deva

MasculineSingularDualPlural
Nominativelāghiṣyan lāghiṣyantau lāghiṣyantaḥ
Vocativelāghiṣyan lāghiṣyantau lāghiṣyantaḥ
Accusativelāghiṣyantam lāghiṣyantau lāghiṣyataḥ
Instrumentallāghiṣyatā lāghiṣyadbhyām lāghiṣyadbhiḥ
Dativelāghiṣyate lāghiṣyadbhyām lāghiṣyadbhyaḥ
Ablativelāghiṣyataḥ lāghiṣyadbhyām lāghiṣyadbhyaḥ
Genitivelāghiṣyataḥ lāghiṣyatoḥ lāghiṣyatām
Locativelāghiṣyati lāghiṣyatoḥ lāghiṣyatsu

Compound lāghiṣyat -

Adverb -lāghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria