Declension table of ?lāghya

Deva

MasculineSingularDualPlural
Nominativelāghyaḥ lāghyau lāghyāḥ
Vocativelāghya lāghyau lāghyāḥ
Accusativelāghyam lāghyau lāghyān
Instrumentallāghyena lāghyābhyām lāghyaiḥ lāghyebhiḥ
Dativelāghyāya lāghyābhyām lāghyebhyaḥ
Ablativelāghyāt lāghyābhyām lāghyebhyaḥ
Genitivelāghyasya lāghyayoḥ lāghyānām
Locativelāghye lāghyayoḥ lāghyeṣu

Compound lāghya -

Adverb -lāghyam -lāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria