Declension table of ?lāghyamāna

Deva

MasculineSingularDualPlural
Nominativelāghyamānaḥ lāghyamānau lāghyamānāḥ
Vocativelāghyamāna lāghyamānau lāghyamānāḥ
Accusativelāghyamānam lāghyamānau lāghyamānān
Instrumentallāghyamānena lāghyamānābhyām lāghyamānaiḥ lāghyamānebhiḥ
Dativelāghyamānāya lāghyamānābhyām lāghyamānebhyaḥ
Ablativelāghyamānāt lāghyamānābhyām lāghyamānebhyaḥ
Genitivelāghyamānasya lāghyamānayoḥ lāghyamānānām
Locativelāghyamāne lāghyamānayoḥ lāghyamāneṣu

Compound lāghyamāna -

Adverb -lāghyamānam -lāghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria