Declension table of ?lāghyamāna

Deva

NeuterSingularDualPlural
Nominativelāghyamānam lāghyamāne lāghyamānāni
Vocativelāghyamāna lāghyamāne lāghyamānāni
Accusativelāghyamānam lāghyamāne lāghyamānāni
Instrumentallāghyamānena lāghyamānābhyām lāghyamānaiḥ
Dativelāghyamānāya lāghyamānābhyām lāghyamānebhyaḥ
Ablativelāghyamānāt lāghyamānābhyām lāghyamānebhyaḥ
Genitivelāghyamānasya lāghyamānayoḥ lāghyamānānām
Locativelāghyamāne lāghyamānayoḥ lāghyamāneṣu

Compound lāghyamāna -

Adverb -lāghyamānam -lāghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria