Declension table of ?lāghamāna

Deva

NeuterSingularDualPlural
Nominativelāghamānam lāghamāne lāghamānāni
Vocativelāghamāna lāghamāne lāghamānāni
Accusativelāghamānam lāghamāne lāghamānāni
Instrumentallāghamānena lāghamānābhyām lāghamānaiḥ
Dativelāghamānāya lāghamānābhyām lāghamānebhyaḥ
Ablativelāghamānāt lāghamānābhyām lāghamānebhyaḥ
Genitivelāghamānasya lāghamānayoḥ lāghamānānām
Locativelāghamāne lāghamānayoḥ lāghamāneṣu

Compound lāghamāna -

Adverb -lāghamānam -lāghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria