Declension table of ?lāgdhavatī

Deva

FeminineSingularDualPlural
Nominativelāgdhavatī lāgdhavatyau lāgdhavatyaḥ
Vocativelāgdhavati lāgdhavatyau lāgdhavatyaḥ
Accusativelāgdhavatīm lāgdhavatyau lāgdhavatīḥ
Instrumentallāgdhavatyā lāgdhavatībhyām lāgdhavatībhiḥ
Dativelāgdhavatyai lāgdhavatībhyām lāgdhavatībhyaḥ
Ablativelāgdhavatyāḥ lāgdhavatībhyām lāgdhavatībhyaḥ
Genitivelāgdhavatyāḥ lāgdhavatyoḥ lāgdhavatīnām
Locativelāgdhavatyām lāgdhavatyoḥ lāgdhavatīṣu

Compound lāgdhavati - lāgdhavatī -

Adverb -lāgdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria