Declension table of ?lāgdha

Deva

NeuterSingularDualPlural
Nominativelāgdham lāgdhe lāgdhāni
Vocativelāgdha lāgdhe lāgdhāni
Accusativelāgdham lāgdhe lāgdhāni
Instrumentallāgdhena lāgdhābhyām lāgdhaiḥ
Dativelāgdhāya lāgdhābhyām lāgdhebhyaḥ
Ablativelāgdhāt lāgdhābhyām lāgdhebhyaḥ
Genitivelāgdhasya lāgdhayoḥ lāgdhānām
Locativelāgdhe lāgdhayoḥ lāgdheṣu

Compound lāgdha -

Adverb -lāgdham -lāgdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria