Declension table of ?lāghitavya

Deva

MasculineSingularDualPlural
Nominativelāghitavyaḥ lāghitavyau lāghitavyāḥ
Vocativelāghitavya lāghitavyau lāghitavyāḥ
Accusativelāghitavyam lāghitavyau lāghitavyān
Instrumentallāghitavyena lāghitavyābhyām lāghitavyaiḥ lāghitavyebhiḥ
Dativelāghitavyāya lāghitavyābhyām lāghitavyebhyaḥ
Ablativelāghitavyāt lāghitavyābhyām lāghitavyebhyaḥ
Genitivelāghitavyasya lāghitavyayoḥ lāghitavyānām
Locativelāghitavye lāghitavyayoḥ lāghitavyeṣu

Compound lāghitavya -

Adverb -lāghitavyam -lāghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria