Declension table of ?lalāghuṣī

Deva

FeminineSingularDualPlural
Nominativelalāghuṣī lalāghuṣyau lalāghuṣyaḥ
Vocativelalāghuṣi lalāghuṣyau lalāghuṣyaḥ
Accusativelalāghuṣīm lalāghuṣyau lalāghuṣīḥ
Instrumentallalāghuṣyā lalāghuṣībhyām lalāghuṣībhiḥ
Dativelalāghuṣyai lalāghuṣībhyām lalāghuṣībhyaḥ
Ablativelalāghuṣyāḥ lalāghuṣībhyām lalāghuṣībhyaḥ
Genitivelalāghuṣyāḥ lalāghuṣyoḥ lalāghuṣīṇām
Locativelalāghuṣyām lalāghuṣyoḥ lalāghuṣīṣu

Compound lalāghuṣi - lalāghuṣī -

Adverb -lalāghuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria