Declension table of ?lāghat

Deva

NeuterSingularDualPlural
Nominativelāghat lāghantī lāghatī lāghanti
Vocativelāghat lāghantī lāghatī lāghanti
Accusativelāghat lāghantī lāghatī lāghanti
Instrumentallāghatā lāghadbhyām lāghadbhiḥ
Dativelāghate lāghadbhyām lāghadbhyaḥ
Ablativelāghataḥ lāghadbhyām lāghadbhyaḥ
Genitivelāghataḥ lāghatoḥ lāghatām
Locativelāghati lāghatoḥ lāghatsu

Adverb -lāghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria