Declension table of ?lāghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelāghiṣyamāṇā lāghiṣyamāṇe lāghiṣyamāṇāḥ
Vocativelāghiṣyamāṇe lāghiṣyamāṇe lāghiṣyamāṇāḥ
Accusativelāghiṣyamāṇām lāghiṣyamāṇe lāghiṣyamāṇāḥ
Instrumentallāghiṣyamāṇayā lāghiṣyamāṇābhyām lāghiṣyamāṇābhiḥ
Dativelāghiṣyamāṇāyai lāghiṣyamāṇābhyām lāghiṣyamāṇābhyaḥ
Ablativelāghiṣyamāṇāyāḥ lāghiṣyamāṇābhyām lāghiṣyamāṇābhyaḥ
Genitivelāghiṣyamāṇāyāḥ lāghiṣyamāṇayoḥ lāghiṣyamāṇānām
Locativelāghiṣyamāṇāyām lāghiṣyamāṇayoḥ lāghiṣyamāṇāsu

Adverb -lāghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria