Declension table of ?lāghiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelāghiṣyamāṇam lāghiṣyamāṇe lāghiṣyamāṇāni
Vocativelāghiṣyamāṇa lāghiṣyamāṇe lāghiṣyamāṇāni
Accusativelāghiṣyamāṇam lāghiṣyamāṇe lāghiṣyamāṇāni
Instrumentallāghiṣyamāṇena lāghiṣyamāṇābhyām lāghiṣyamāṇaiḥ
Dativelāghiṣyamāṇāya lāghiṣyamāṇābhyām lāghiṣyamāṇebhyaḥ
Ablativelāghiṣyamāṇāt lāghiṣyamāṇābhyām lāghiṣyamāṇebhyaḥ
Genitivelāghiṣyamāṇasya lāghiṣyamāṇayoḥ lāghiṣyamāṇānām
Locativelāghiṣyamāṇe lāghiṣyamāṇayoḥ lāghiṣyamāṇeṣu

Compound lāghiṣyamāṇa -

Adverb -lāghiṣyamāṇam -lāghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria