Declension table of ?lāghanīya

Deva

NeuterSingularDualPlural
Nominativelāghanīyam lāghanīye lāghanīyāni
Vocativelāghanīya lāghanīye lāghanīyāni
Accusativelāghanīyam lāghanīye lāghanīyāni
Instrumentallāghanīyena lāghanīyābhyām lāghanīyaiḥ
Dativelāghanīyāya lāghanīyābhyām lāghanīyebhyaḥ
Ablativelāghanīyāt lāghanīyābhyām lāghanīyebhyaḥ
Genitivelāghanīyasya lāghanīyayoḥ lāghanīyānām
Locativelāghanīye lāghanīyayoḥ lāghanīyeṣu

Compound lāghanīya -

Adverb -lāghanīyam -lāghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria