Declension table of ?lāghitavya

Deva

NeuterSingularDualPlural
Nominativelāghitavyam lāghitavye lāghitavyāni
Vocativelāghitavya lāghitavye lāghitavyāni
Accusativelāghitavyam lāghitavye lāghitavyāni
Instrumentallāghitavyena lāghitavyābhyām lāghitavyaiḥ
Dativelāghitavyāya lāghitavyābhyām lāghitavyebhyaḥ
Ablativelāghitavyāt lāghitavyābhyām lāghitavyebhyaḥ
Genitivelāghitavyasya lāghitavyayoḥ lāghitavyānām
Locativelāghitavye lāghitavyayoḥ lāghitavyeṣu

Compound lāghitavya -

Adverb -lāghitavyam -lāghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria