Declension table of ?lāghantī

Deva

FeminineSingularDualPlural
Nominativelāghantī lāghantyau lāghantyaḥ
Vocativelāghanti lāghantyau lāghantyaḥ
Accusativelāghantīm lāghantyau lāghantīḥ
Instrumentallāghantyā lāghantībhyām lāghantībhiḥ
Dativelāghantyai lāghantībhyām lāghantībhyaḥ
Ablativelāghantyāḥ lāghantībhyām lāghantībhyaḥ
Genitivelāghantyāḥ lāghantyoḥ lāghantīnām
Locativelāghantyām lāghantyoḥ lāghantīṣu

Compound lāghanti - lāghantī -

Adverb -lāghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria