Conjugation tables of ?kaṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṅkāmi kaṅkāvaḥ kaṅkāmaḥ
Secondkaṅkasi kaṅkathaḥ kaṅkatha
Thirdkaṅkati kaṅkataḥ kaṅkanti


MiddleSingularDualPlural
Firstkaṅke kaṅkāvahe kaṅkāmahe
Secondkaṅkase kaṅkethe kaṅkadhve
Thirdkaṅkate kaṅkete kaṅkante


PassiveSingularDualPlural
Firstkaṅkye kaṅkyāvahe kaṅkyāmahe
Secondkaṅkyase kaṅkyethe kaṅkyadhve
Thirdkaṅkyate kaṅkyete kaṅkyante


Imperfect

ActiveSingularDualPlural
Firstakaṅkam akaṅkāva akaṅkāma
Secondakaṅkaḥ akaṅkatam akaṅkata
Thirdakaṅkat akaṅkatām akaṅkan


MiddleSingularDualPlural
Firstakaṅke akaṅkāvahi akaṅkāmahi
Secondakaṅkathāḥ akaṅkethām akaṅkadhvam
Thirdakaṅkata akaṅketām akaṅkanta


PassiveSingularDualPlural
Firstakaṅkye akaṅkyāvahi akaṅkyāmahi
Secondakaṅkyathāḥ akaṅkyethām akaṅkyadhvam
Thirdakaṅkyata akaṅkyetām akaṅkyanta


Optative

ActiveSingularDualPlural
Firstkaṅkeyam kaṅkeva kaṅkema
Secondkaṅkeḥ kaṅketam kaṅketa
Thirdkaṅket kaṅketām kaṅkeyuḥ


MiddleSingularDualPlural
Firstkaṅkeya kaṅkevahi kaṅkemahi
Secondkaṅkethāḥ kaṅkeyāthām kaṅkedhvam
Thirdkaṅketa kaṅkeyātām kaṅkeran


PassiveSingularDualPlural
Firstkaṅkyeya kaṅkyevahi kaṅkyemahi
Secondkaṅkyethāḥ kaṅkyeyāthām kaṅkyedhvam
Thirdkaṅkyeta kaṅkyeyātām kaṅkyeran


Imperative

ActiveSingularDualPlural
Firstkaṅkāni kaṅkāva kaṅkāma
Secondkaṅka kaṅkatam kaṅkata
Thirdkaṅkatu kaṅkatām kaṅkantu


MiddleSingularDualPlural
Firstkaṅkai kaṅkāvahai kaṅkāmahai
Secondkaṅkasva kaṅkethām kaṅkadhvam
Thirdkaṅkatām kaṅketām kaṅkantām


PassiveSingularDualPlural
Firstkaṅkyai kaṅkyāvahai kaṅkyāmahai
Secondkaṅkyasva kaṅkyethām kaṅkyadhvam
Thirdkaṅkyatām kaṅkyetām kaṅkyantām


Future

ActiveSingularDualPlural
Firstkaṅkiṣyāmi kaṅkiṣyāvaḥ kaṅkiṣyāmaḥ
Secondkaṅkiṣyasi kaṅkiṣyathaḥ kaṅkiṣyatha
Thirdkaṅkiṣyati kaṅkiṣyataḥ kaṅkiṣyanti


MiddleSingularDualPlural
Firstkaṅkiṣye kaṅkiṣyāvahe kaṅkiṣyāmahe
Secondkaṅkiṣyase kaṅkiṣyethe kaṅkiṣyadhve
Thirdkaṅkiṣyate kaṅkiṣyete kaṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṅkitāsmi kaṅkitāsvaḥ kaṅkitāsmaḥ
Secondkaṅkitāsi kaṅkitāsthaḥ kaṅkitāstha
Thirdkaṅkitā kaṅkitārau kaṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakaṅka cakaṅkiva cakaṅkima
Secondcakaṅkitha cakaṅkathuḥ cakaṅka
Thirdcakaṅka cakaṅkatuḥ cakaṅkuḥ


MiddleSingularDualPlural
Firstcakaṅke cakaṅkivahe cakaṅkimahe
Secondcakaṅkiṣe cakaṅkāthe cakaṅkidhve
Thirdcakaṅke cakaṅkāte cakaṅkire


Benedictive

ActiveSingularDualPlural
Firstkaṅkyāsam kaṅkyāsva kaṅkyāsma
Secondkaṅkyāḥ kaṅkyāstam kaṅkyāsta
Thirdkaṅkyāt kaṅkyāstām kaṅkyāsuḥ

Participles

Past Passive Participle
kaṅkita m. n. kaṅkitā f.

Past Active Participle
kaṅkitavat m. n. kaṅkitavatī f.

Present Active Participle
kaṅkat m. n. kaṅkantī f.

Present Middle Participle
kaṅkamāna m. n. kaṅkamānā f.

Present Passive Participle
kaṅkyamāna m. n. kaṅkyamānā f.

Future Active Participle
kaṅkiṣyat m. n. kaṅkiṣyantī f.

Future Middle Participle
kaṅkiṣyamāṇa m. n. kaṅkiṣyamāṇā f.

Future Passive Participle
kaṅkitavya m. n. kaṅkitavyā f.

Future Passive Participle
kaṅkya m. n. kaṅkyā f.

Future Passive Participle
kaṅkanīya m. n. kaṅkanīyā f.

Perfect Active Participle
cakaṅkvas m. n. cakaṅkuṣī f.

Perfect Middle Participle
cakaṅkāna m. n. cakaṅkānā f.

Indeclinable forms

Infinitive
kaṅkitum

Absolutive
kaṅkitvā

Absolutive
-kaṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria