Declension table of ?cakaṅkuṣī

Deva

FeminineSingularDualPlural
Nominativecakaṅkuṣī cakaṅkuṣyau cakaṅkuṣyaḥ
Vocativecakaṅkuṣi cakaṅkuṣyau cakaṅkuṣyaḥ
Accusativecakaṅkuṣīm cakaṅkuṣyau cakaṅkuṣīḥ
Instrumentalcakaṅkuṣyā cakaṅkuṣībhyām cakaṅkuṣībhiḥ
Dativecakaṅkuṣyai cakaṅkuṣībhyām cakaṅkuṣībhyaḥ
Ablativecakaṅkuṣyāḥ cakaṅkuṣībhyām cakaṅkuṣībhyaḥ
Genitivecakaṅkuṣyāḥ cakaṅkuṣyoḥ cakaṅkuṣīṇām
Locativecakaṅkuṣyām cakaṅkuṣyoḥ cakaṅkuṣīṣu

Compound cakaṅkuṣi - cakaṅkuṣī -

Adverb -cakaṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria