Declension table of ?kaṅkat

Deva

NeuterSingularDualPlural
Nominativekaṅkat kaṅkantī kaṅkatī kaṅkanti
Vocativekaṅkat kaṅkantī kaṅkatī kaṅkanti
Accusativekaṅkat kaṅkantī kaṅkatī kaṅkanti
Instrumentalkaṅkatā kaṅkadbhyām kaṅkadbhiḥ
Dativekaṅkate kaṅkadbhyām kaṅkadbhyaḥ
Ablativekaṅkataḥ kaṅkadbhyām kaṅkadbhyaḥ
Genitivekaṅkataḥ kaṅkatoḥ kaṅkatām
Locativekaṅkati kaṅkatoḥ kaṅkatsu

Adverb -kaṅkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria