Declension table of ?kaṅkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṅkiṣyamāṇā kaṅkiṣyamāṇe kaṅkiṣyamāṇāḥ
Vocativekaṅkiṣyamāṇe kaṅkiṣyamāṇe kaṅkiṣyamāṇāḥ
Accusativekaṅkiṣyamāṇām kaṅkiṣyamāṇe kaṅkiṣyamāṇāḥ
Instrumentalkaṅkiṣyamāṇayā kaṅkiṣyamāṇābhyām kaṅkiṣyamāṇābhiḥ
Dativekaṅkiṣyamāṇāyai kaṅkiṣyamāṇābhyām kaṅkiṣyamāṇābhyaḥ
Ablativekaṅkiṣyamāṇāyāḥ kaṅkiṣyamāṇābhyām kaṅkiṣyamāṇābhyaḥ
Genitivekaṅkiṣyamāṇāyāḥ kaṅkiṣyamāṇayoḥ kaṅkiṣyamāṇānām
Locativekaṅkiṣyamāṇāyām kaṅkiṣyamāṇayoḥ kaṅkiṣyamāṇāsu

Adverb -kaṅkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria