Declension table of ?kaṅkanīya

Deva

NeuterSingularDualPlural
Nominativekaṅkanīyam kaṅkanīye kaṅkanīyāni
Vocativekaṅkanīya kaṅkanīye kaṅkanīyāni
Accusativekaṅkanīyam kaṅkanīye kaṅkanīyāni
Instrumentalkaṅkanīyena kaṅkanīyābhyām kaṅkanīyaiḥ
Dativekaṅkanīyāya kaṅkanīyābhyām kaṅkanīyebhyaḥ
Ablativekaṅkanīyāt kaṅkanīyābhyām kaṅkanīyebhyaḥ
Genitivekaṅkanīyasya kaṅkanīyayoḥ kaṅkanīyānām
Locativekaṅkanīye kaṅkanīyayoḥ kaṅkanīyeṣu

Compound kaṅkanīya -

Adverb -kaṅkanīyam -kaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria