Declension table of ?kaṅkamāna

Deva

NeuterSingularDualPlural
Nominativekaṅkamānam kaṅkamāne kaṅkamānāni
Vocativekaṅkamāna kaṅkamāne kaṅkamānāni
Accusativekaṅkamānam kaṅkamāne kaṅkamānāni
Instrumentalkaṅkamānena kaṅkamānābhyām kaṅkamānaiḥ
Dativekaṅkamānāya kaṅkamānābhyām kaṅkamānebhyaḥ
Ablativekaṅkamānāt kaṅkamānābhyām kaṅkamānebhyaḥ
Genitivekaṅkamānasya kaṅkamānayoḥ kaṅkamānānām
Locativekaṅkamāne kaṅkamānayoḥ kaṅkamāneṣu

Compound kaṅkamāna -

Adverb -kaṅkamānam -kaṅkamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria