Declension table of ?kaṅkitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṅkitavat | kaṅkitavantī kaṅkitavatī | kaṅkitavanti |
Vocative | kaṅkitavat | kaṅkitavantī kaṅkitavatī | kaṅkitavanti |
Accusative | kaṅkitavat | kaṅkitavantī kaṅkitavatī | kaṅkitavanti |
Instrumental | kaṅkitavatā | kaṅkitavadbhyām | kaṅkitavadbhiḥ |
Dative | kaṅkitavate | kaṅkitavadbhyām | kaṅkitavadbhyaḥ |
Ablative | kaṅkitavataḥ | kaṅkitavadbhyām | kaṅkitavadbhyaḥ |
Genitive | kaṅkitavataḥ | kaṅkitavatoḥ | kaṅkitavatām |
Locative | kaṅkitavati | kaṅkitavatoḥ | kaṅkitavatsu |