Declension table of ?kaṅkiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṅkiṣyantī kaṅkiṣyantyau kaṅkiṣyantyaḥ
Vocativekaṅkiṣyanti kaṅkiṣyantyau kaṅkiṣyantyaḥ
Accusativekaṅkiṣyantīm kaṅkiṣyantyau kaṅkiṣyantīḥ
Instrumentalkaṅkiṣyantyā kaṅkiṣyantībhyām kaṅkiṣyantībhiḥ
Dativekaṅkiṣyantyai kaṅkiṣyantībhyām kaṅkiṣyantībhyaḥ
Ablativekaṅkiṣyantyāḥ kaṅkiṣyantībhyām kaṅkiṣyantībhyaḥ
Genitivekaṅkiṣyantyāḥ kaṅkiṣyantyoḥ kaṅkiṣyantīnām
Locativekaṅkiṣyantyām kaṅkiṣyantyoḥ kaṅkiṣyantīṣu

Compound kaṅkiṣyanti - kaṅkiṣyantī -

Adverb -kaṅkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria