Declension table of ?kaṅkiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṅkiṣyamāṇam | kaṅkiṣyamāṇe | kaṅkiṣyamāṇāni |
Vocative | kaṅkiṣyamāṇa | kaṅkiṣyamāṇe | kaṅkiṣyamāṇāni |
Accusative | kaṅkiṣyamāṇam | kaṅkiṣyamāṇe | kaṅkiṣyamāṇāni |
Instrumental | kaṅkiṣyamāṇena | kaṅkiṣyamāṇābhyām | kaṅkiṣyamāṇaiḥ |
Dative | kaṅkiṣyamāṇāya | kaṅkiṣyamāṇābhyām | kaṅkiṣyamāṇebhyaḥ |
Ablative | kaṅkiṣyamāṇāt | kaṅkiṣyamāṇābhyām | kaṅkiṣyamāṇebhyaḥ |
Genitive | kaṅkiṣyamāṇasya | kaṅkiṣyamāṇayoḥ | kaṅkiṣyamāṇānām |
Locative | kaṅkiṣyamāṇe | kaṅkiṣyamāṇayoḥ | kaṅkiṣyamāṇeṣu |