Declension table of ?kaṅkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṅkiṣyamāṇaḥ kaṅkiṣyamāṇau kaṅkiṣyamāṇāḥ
Vocativekaṅkiṣyamāṇa kaṅkiṣyamāṇau kaṅkiṣyamāṇāḥ
Accusativekaṅkiṣyamāṇam kaṅkiṣyamāṇau kaṅkiṣyamāṇān
Instrumentalkaṅkiṣyamāṇena kaṅkiṣyamāṇābhyām kaṅkiṣyamāṇaiḥ kaṅkiṣyamāṇebhiḥ
Dativekaṅkiṣyamāṇāya kaṅkiṣyamāṇābhyām kaṅkiṣyamāṇebhyaḥ
Ablativekaṅkiṣyamāṇāt kaṅkiṣyamāṇābhyām kaṅkiṣyamāṇebhyaḥ
Genitivekaṅkiṣyamāṇasya kaṅkiṣyamāṇayoḥ kaṅkiṣyamāṇānām
Locativekaṅkiṣyamāṇe kaṅkiṣyamāṇayoḥ kaṅkiṣyamāṇeṣu

Compound kaṅkiṣyamāṇa -

Adverb -kaṅkiṣyamāṇam -kaṅkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria