तिङन्तावली ?कङ्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकङ्कति कङ्कतः कङ्कन्ति
मध्यमकङ्कसि कङ्कथः कङ्कथ
उत्तमकङ्कामि कङ्कावः कङ्कामः


आत्मनेपदेएकद्विबहु
प्रथमकङ्कते कङ्केते कङ्कन्ते
मध्यमकङ्कसे कङ्केथे कङ्कध्वे
उत्तमकङ्के कङ्कावहे कङ्कामहे


कर्मणिएकद्विबहु
प्रथमकङ्क्यते कङ्क्येते कङ्क्यन्ते
मध्यमकङ्क्यसे कङ्क्येथे कङ्क्यध्वे
उत्तमकङ्क्ये कङ्क्यावहे कङ्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकङ्कत् अकङ्कताम् अकङ्कन्
मध्यमअकङ्कः अकङ्कतम् अकङ्कत
उत्तमअकङ्कम् अकङ्काव अकङ्काम


आत्मनेपदेएकद्विबहु
प्रथमअकङ्कत अकङ्केताम् अकङ्कन्त
मध्यमअकङ्कथाः अकङ्केथाम् अकङ्कध्वम्
उत्तमअकङ्के अकङ्कावहि अकङ्कामहि


कर्मणिएकद्विबहु
प्रथमअकङ्क्यत अकङ्क्येताम् अकङ्क्यन्त
मध्यमअकङ्क्यथाः अकङ्क्येथाम् अकङ्क्यध्वम्
उत्तमअकङ्क्ये अकङ्क्यावहि अकङ्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकङ्केत् कङ्केताम् कङ्केयुः
मध्यमकङ्केः कङ्केतम् कङ्केत
उत्तमकङ्केयम् कङ्केव कङ्केम


आत्मनेपदेएकद्विबहु
प्रथमकङ्केत कङ्केयाताम् कङ्केरन्
मध्यमकङ्केथाः कङ्केयाथाम् कङ्केध्वम्
उत्तमकङ्केय कङ्केवहि कङ्केमहि


कर्मणिएकद्विबहु
प्रथमकङ्क्येत कङ्क्येयाताम् कङ्क्येरन्
मध्यमकङ्क्येथाः कङ्क्येयाथाम् कङ्क्येध्वम्
उत्तमकङ्क्येय कङ्क्येवहि कङ्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकङ्कतु कङ्कताम् कङ्कन्तु
मध्यमकङ्क कङ्कतम् कङ्कत
उत्तमकङ्कानि कङ्काव कङ्काम


आत्मनेपदेएकद्विबहु
प्रथमकङ्कताम् कङ्केताम् कङ्कन्ताम्
मध्यमकङ्कस्व कङ्केथाम् कङ्कध्वम्
उत्तमकङ्कै कङ्कावहै कङ्कामहै


कर्मणिएकद्विबहु
प्रथमकङ्क्यताम् कङ्क्येताम् कङ्क्यन्ताम्
मध्यमकङ्क्यस्व कङ्क्येथाम् कङ्क्यध्वम्
उत्तमकङ्क्यै कङ्क्यावहै कङ्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकङ्किष्यति कङ्किष्यतः कङ्किष्यन्ति
मध्यमकङ्किष्यसि कङ्किष्यथः कङ्किष्यथ
उत्तमकङ्किष्यामि कङ्किष्यावः कङ्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकङ्किष्यते कङ्किष्येते कङ्किष्यन्ते
मध्यमकङ्किष्यसे कङ्किष्येथे कङ्किष्यध्वे
उत्तमकङ्किष्ये कङ्किष्यावहे कङ्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकङ्किता कङ्कितारौ कङ्कितारः
मध्यमकङ्कितासि कङ्कितास्थः कङ्कितास्थ
उत्तमकङ्कितास्मि कङ्कितास्वः कङ्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकङ्क चकङ्कतुः चकङ्कुः
मध्यमचकङ्किथ चकङ्कथुः चकङ्क
उत्तमचकङ्क चकङ्किव चकङ्किम


आत्मनेपदेएकद्विबहु
प्रथमचकङ्के चकङ्काते चकङ्किरे
मध्यमचकङ्किषे चकङ्काथे चकङ्किध्वे
उत्तमचकङ्के चकङ्किवहे चकङ्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकङ्क्यात् कङ्क्यास्ताम् कङ्क्यासुः
मध्यमकङ्क्याः कङ्क्यास्तम् कङ्क्यास्त
उत्तमकङ्क्यासम् कङ्क्यास्व कङ्क्यास्म

कृदन्त

क्त
कङ्कित m. n. कङ्किता f.

क्तवतु
कङ्कितवत् m. n. कङ्कितवती f.

शतृ
कङ्कत् m. n. कङ्कन्ती f.

शानच्
कङ्कमान m. n. कङ्कमाना f.

शानच् कर्मणि
कङ्क्यमान m. n. कङ्क्यमाना f.

लुडादेश पर
कङ्किष्यत् m. n. कङ्किष्यन्ती f.

लुडादेश आत्म
कङ्किष्यमाण m. n. कङ्किष्यमाणा f.

तव्य
कङ्कितव्य m. n. कङ्कितव्या f.

यत्
कङ्क्य m. n. कङ्क्या f.

अनीयर्
कङ्कनीय m. n. कङ्कनीया f.

लिडादेश पर
चकङ्क्वस् m. n. चकङ्कुषी f.

लिडादेश आत्म
चकङ्कान m. n. चकङ्काना f.

अव्यय

तुमुन्
कङ्कितुम्

क्त्वा
कङ्कित्वा

ल्यप्
॰कङ्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria