Declension table of ?kaṅkitavat

Deva

MasculineSingularDualPlural
Nominativekaṅkitavān kaṅkitavantau kaṅkitavantaḥ
Vocativekaṅkitavan kaṅkitavantau kaṅkitavantaḥ
Accusativekaṅkitavantam kaṅkitavantau kaṅkitavataḥ
Instrumentalkaṅkitavatā kaṅkitavadbhyām kaṅkitavadbhiḥ
Dativekaṅkitavate kaṅkitavadbhyām kaṅkitavadbhyaḥ
Ablativekaṅkitavataḥ kaṅkitavadbhyām kaṅkitavadbhyaḥ
Genitivekaṅkitavataḥ kaṅkitavatoḥ kaṅkitavatām
Locativekaṅkitavati kaṅkitavatoḥ kaṅkitavatsu

Compound kaṅkitavat -

Adverb -kaṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria