Declension table of ?kaṅkyamāna

Deva

NeuterSingularDualPlural
Nominativekaṅkyamānam kaṅkyamāne kaṅkyamānāni
Vocativekaṅkyamāna kaṅkyamāne kaṅkyamānāni
Accusativekaṅkyamānam kaṅkyamāne kaṅkyamānāni
Instrumentalkaṅkyamānena kaṅkyamānābhyām kaṅkyamānaiḥ
Dativekaṅkyamānāya kaṅkyamānābhyām kaṅkyamānebhyaḥ
Ablativekaṅkyamānāt kaṅkyamānābhyām kaṅkyamānebhyaḥ
Genitivekaṅkyamānasya kaṅkyamānayoḥ kaṅkyamānānām
Locativekaṅkyamāne kaṅkyamānayoḥ kaṅkyamāneṣu

Compound kaṅkyamāna -

Adverb -kaṅkyamānam -kaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria