Declension table of ?kaṅkita

Deva

MasculineSingularDualPlural
Nominativekaṅkitaḥ kaṅkitau kaṅkitāḥ
Vocativekaṅkita kaṅkitau kaṅkitāḥ
Accusativekaṅkitam kaṅkitau kaṅkitān
Instrumentalkaṅkitena kaṅkitābhyām kaṅkitaiḥ kaṅkitebhiḥ
Dativekaṅkitāya kaṅkitābhyām kaṅkitebhyaḥ
Ablativekaṅkitāt kaṅkitābhyām kaṅkitebhyaḥ
Genitivekaṅkitasya kaṅkitayoḥ kaṅkitānām
Locativekaṅkite kaṅkitayoḥ kaṅkiteṣu

Compound kaṅkita -

Adverb -kaṅkitam -kaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria