Declension table of ?kaṅkat

Deva

MasculineSingularDualPlural
Nominativekaṅkan kaṅkantau kaṅkantaḥ
Vocativekaṅkan kaṅkantau kaṅkantaḥ
Accusativekaṅkantam kaṅkantau kaṅkataḥ
Instrumentalkaṅkatā kaṅkadbhyām kaṅkadbhiḥ
Dativekaṅkate kaṅkadbhyām kaṅkadbhyaḥ
Ablativekaṅkataḥ kaṅkadbhyām kaṅkadbhyaḥ
Genitivekaṅkataḥ kaṅkatoḥ kaṅkatām
Locativekaṅkati kaṅkatoḥ kaṅkatsu

Compound kaṅkat -

Adverb -kaṅkantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria