Declension table of ?kaṅkamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṅkamānaḥ | kaṅkamānau | kaṅkamānāḥ |
Vocative | kaṅkamāna | kaṅkamānau | kaṅkamānāḥ |
Accusative | kaṅkamānam | kaṅkamānau | kaṅkamānān |
Instrumental | kaṅkamānena | kaṅkamānābhyām | kaṅkamānaiḥ kaṅkamānebhiḥ |
Dative | kaṅkamānāya | kaṅkamānābhyām | kaṅkamānebhyaḥ |
Ablative | kaṅkamānāt | kaṅkamānābhyām | kaṅkamānebhyaḥ |
Genitive | kaṅkamānasya | kaṅkamānayoḥ | kaṅkamānānām |
Locative | kaṅkamāne | kaṅkamānayoḥ | kaṅkamāneṣu |