Declension table of ?kaṅkitā

Deva

FeminineSingularDualPlural
Nominativekaṅkitā kaṅkite kaṅkitāḥ
Vocativekaṅkite kaṅkite kaṅkitāḥ
Accusativekaṅkitām kaṅkite kaṅkitāḥ
Instrumentalkaṅkitayā kaṅkitābhyām kaṅkitābhiḥ
Dativekaṅkitāyai kaṅkitābhyām kaṅkitābhyaḥ
Ablativekaṅkitāyāḥ kaṅkitābhyām kaṅkitābhyaḥ
Genitivekaṅkitāyāḥ kaṅkitayoḥ kaṅkitānām
Locativekaṅkitāyām kaṅkitayoḥ kaṅkitāsu

Adverb -kaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria