Conjugation tables of ?kaḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaḍāmi kaḍāvaḥ kaḍāmaḥ
Secondkaḍasi kaḍathaḥ kaḍatha
Thirdkaḍati kaḍataḥ kaḍanti


MiddleSingularDualPlural
Firstkaḍe kaḍāvahe kaḍāmahe
Secondkaḍase kaḍethe kaḍadhve
Thirdkaḍate kaḍete kaḍante


PassiveSingularDualPlural
Firstkaḍye kaḍyāvahe kaḍyāmahe
Secondkaḍyase kaḍyethe kaḍyadhve
Thirdkaḍyate kaḍyete kaḍyante


Imperfect

ActiveSingularDualPlural
Firstakaḍam akaḍāva akaḍāma
Secondakaḍaḥ akaḍatam akaḍata
Thirdakaḍat akaḍatām akaḍan


MiddleSingularDualPlural
Firstakaḍe akaḍāvahi akaḍāmahi
Secondakaḍathāḥ akaḍethām akaḍadhvam
Thirdakaḍata akaḍetām akaḍanta


PassiveSingularDualPlural
Firstakaḍye akaḍyāvahi akaḍyāmahi
Secondakaḍyathāḥ akaḍyethām akaḍyadhvam
Thirdakaḍyata akaḍyetām akaḍyanta


Optative

ActiveSingularDualPlural
Firstkaḍeyam kaḍeva kaḍema
Secondkaḍeḥ kaḍetam kaḍeta
Thirdkaḍet kaḍetām kaḍeyuḥ


MiddleSingularDualPlural
Firstkaḍeya kaḍevahi kaḍemahi
Secondkaḍethāḥ kaḍeyāthām kaḍedhvam
Thirdkaḍeta kaḍeyātām kaḍeran


PassiveSingularDualPlural
Firstkaḍyeya kaḍyevahi kaḍyemahi
Secondkaḍyethāḥ kaḍyeyāthām kaḍyedhvam
Thirdkaḍyeta kaḍyeyātām kaḍyeran


Imperative

ActiveSingularDualPlural
Firstkaḍāni kaḍāva kaḍāma
Secondkaḍa kaḍatam kaḍata
Thirdkaḍatu kaḍatām kaḍantu


MiddleSingularDualPlural
Firstkaḍai kaḍāvahai kaḍāmahai
Secondkaḍasva kaḍethām kaḍadhvam
Thirdkaḍatām kaḍetām kaḍantām


PassiveSingularDualPlural
Firstkaḍyai kaḍyāvahai kaḍyāmahai
Secondkaḍyasva kaḍyethām kaḍyadhvam
Thirdkaḍyatām kaḍyetām kaḍyantām


Future

ActiveSingularDualPlural
Firstkaḍiṣyāmi kaḍiṣyāvaḥ kaḍiṣyāmaḥ
Secondkaḍiṣyasi kaḍiṣyathaḥ kaḍiṣyatha
Thirdkaḍiṣyati kaḍiṣyataḥ kaḍiṣyanti


MiddleSingularDualPlural
Firstkaḍiṣye kaḍiṣyāvahe kaḍiṣyāmahe
Secondkaḍiṣyase kaḍiṣyethe kaḍiṣyadhve
Thirdkaḍiṣyate kaḍiṣyete kaḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaḍitāsmi kaḍitāsvaḥ kaḍitāsmaḥ
Secondkaḍitāsi kaḍitāsthaḥ kaḍitāstha
Thirdkaḍitā kaḍitārau kaḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāḍa cakaḍa cakaḍiva cakaḍima
Secondcakaḍitha cakaḍathuḥ cakaḍa
Thirdcakāḍa cakaḍatuḥ cakaḍuḥ


MiddleSingularDualPlural
Firstcakaḍe cakaḍivahe cakaḍimahe
Secondcakaḍiṣe cakaḍāthe cakaḍidhve
Thirdcakaḍe cakaḍāte cakaḍire


Benedictive

ActiveSingularDualPlural
Firstkaḍyāsam kaḍyāsva kaḍyāsma
Secondkaḍyāḥ kaḍyāstam kaḍyāsta
Thirdkaḍyāt kaḍyāstām kaḍyāsuḥ

Participles

Past Passive Participle
kaṭṭa m. n. kaṭṭā f.

Past Active Participle
kaṭṭavat m. n. kaṭṭavatī f.

Present Active Participle
kaḍat m. n. kaḍantī f.

Present Middle Participle
kaḍamāna m. n. kaḍamānā f.

Present Passive Participle
kaḍyamāna m. n. kaḍyamānā f.

Future Active Participle
kaḍiṣyat m. n. kaḍiṣyantī f.

Future Middle Participle
kaḍiṣyamāṇa m. n. kaḍiṣyamāṇā f.

Future Passive Participle
kaḍitavya m. n. kaḍitavyā f.

Future Passive Participle
kāḍya m. n. kāḍyā f.

Future Passive Participle
kaḍanīya m. n. kaḍanīyā f.

Perfect Active Participle
cakaḍvas m. n. cakaḍuṣī f.

Perfect Middle Participle
cakaḍāna m. n. cakaḍānā f.

Indeclinable forms

Infinitive
kaḍitum

Absolutive
kaṭṭvā

Absolutive
-kaḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria