Declension table of ?kaḍitavya

Deva

MasculineSingularDualPlural
Nominativekaḍitavyaḥ kaḍitavyau kaḍitavyāḥ
Vocativekaḍitavya kaḍitavyau kaḍitavyāḥ
Accusativekaḍitavyam kaḍitavyau kaḍitavyān
Instrumentalkaḍitavyena kaḍitavyābhyām kaḍitavyaiḥ kaḍitavyebhiḥ
Dativekaḍitavyāya kaḍitavyābhyām kaḍitavyebhyaḥ
Ablativekaḍitavyāt kaḍitavyābhyām kaḍitavyebhyaḥ
Genitivekaḍitavyasya kaḍitavyayoḥ kaḍitavyānām
Locativekaḍitavye kaḍitavyayoḥ kaḍitavyeṣu

Compound kaḍitavya -

Adverb -kaḍitavyam -kaḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria