Declension table of ?kaḍyamāna

Deva

MasculineSingularDualPlural
Nominativekaḍyamānaḥ kaḍyamānau kaḍyamānāḥ
Vocativekaḍyamāna kaḍyamānau kaḍyamānāḥ
Accusativekaḍyamānam kaḍyamānau kaḍyamānān
Instrumentalkaḍyamānena kaḍyamānābhyām kaḍyamānaiḥ kaḍyamānebhiḥ
Dativekaḍyamānāya kaḍyamānābhyām kaḍyamānebhyaḥ
Ablativekaḍyamānāt kaḍyamānābhyām kaḍyamānebhyaḥ
Genitivekaḍyamānasya kaḍyamānayoḥ kaḍyamānānām
Locativekaḍyamāne kaḍyamānayoḥ kaḍyamāneṣu

Compound kaḍyamāna -

Adverb -kaḍyamānam -kaḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria